Thursday, July 14, 2016

Ramodantam - Aranya Kanda 11



Varse 11

तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः ।
खरं सहानुजं संख्ये जघान लघुविक्रमः ॥११॥
At that moment, placed Sītā in Lakṣmaṇa, Rāma, the one whose steps are light, killed Khara along with his brother in the battle.
[पदच्छेदः]
तत्क्षणम् 2/1 लक्ष्मणे 7/1 सीताम् 2/1 निधाय 0 रघुनन्दनः 1/1
खरम् 2/1 सहानुजम् 2/1 संख्ये 7/1 जघान III/1 लघुविक्रमः 1/1 ॥११॥
[अन्वयः]
तत्क्षणम् 2/1 रघुनन्दनः 1/1 लक्ष्मणे 7/1 सीताम् 2/1 निधाय 0
लघुविक्रमः 1/1 संख्ये 7/1 सहानुजम् 2/1 खरम् 2/1 जघान III/1

§  तत्क्षणम् = at that moment = तत्क्षण (m.) + अत्यन्तसंयोगे 2/1
तस्य क्षणः तक्षणः (6T), तम् ।
द्वितीया by 2.3.5 कालध्वनोरत्यन्तसंयोगे।, in the sense of duration of time
§  रघुनन्दनः = Rāma + रघुनन्दन (m.) + कर्तरि to जघान 1/1
रघूनां नन्दनः (6T) । The joy of Raghu clan
§  लक्ष्मणे = in Lakṣmaṇa + लक्ष्मण (m.) + अधिकरणे to निधाय 7/1
§  सीताम् = Sītā = सीता (f.) + कर्मणि to निधाय 2/1
§  निधाय = having placed = अव्ययम् = नि + धा to place + ल्यप्
§  लघुविक्रमः = one whose step is light =  लघुविक्रम m. + adj. to रघुनन्दनः
लघवः विक्रमाः यस्य सः लघुविक्रमः (116B)
§  संख्ये = in the battle = सङ्ख्य (n.) + अधिकरणे to जघान
§  सहानुजम् = with his brother = सहानुज m. + adj. to खरम्
अनुजेन सह वर्तते सः सहानुजः (SB), तम् ।
§  खरम् = Khara = खर (m.) + कर्मणि to जघान
§  जघान = killed = ह॒नँ हिंसगत्योः to kill + लिट्/कर्तरि/III/1

हन् + लिट्           3.2.115 परोक्षे लिट् । ~ भूते, 1.2.5 असंयोगाल्लिट् कित् ।
हन् + णल्           3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।    
हन् हन् + अ         6.1.8 लिटि धातोरनभ्यासस्य । ~ एकाचः द्वे प्रथमस्य
ह् हन् + अ           7.4.60 हलादिः शेषः । ~ अभ्यासस्य
झ् हन् + अ          7.4.62 कुहोश्चुः। ~ अभ्यासस्य
झ् हान् + अ          7.2.115 अचो ञ्णिति । ~ वृद्धिः अङ्गस्य
झ् घान् + अ         7.3.54 हो हन्तेर्ञ्णिन्नेषु । ~ कु अङ्गस्य
ज घान् + अ         8.4.54 अभ्यासे चर्च । ~ झलाम् जश्

Wednesday, May 4, 2016

तुष्टुवांसः



व्युत्पत्ति of तुष्टुवांसः

ष्टुञ् स्तुतौ (2U) to praise
स्तु        अनुबन्धलोपः, धात्वादेः षः सः।, निमित्तापाये नैमित्तिकस्याप्यपायः।
स्तु + लिट्                      3.2.115 परोक्षे लिट् ।, 3.2.105 छन्दसि लिट् ।
स्तु + वस्                       3.2.107 क्वसुश्च । ~ लिटः
स्तु + स्तु + वस्               6.1.8 लिटि धातोरनभ्यासस्य ।
तु + स्तु + वस्                 7.4.61 शर्पूर्वाः खयः ।
तु + ष् तु + वस्               8.3.59 आदेशप्रत्यययोः ।
तु + ष् टु + वस्               8.4.41 ष्टुना ष्टुः । ~ स्तोः
तुष्टुवस्                           1.2.46 कृत्तद्धितसमासाश्च । ~ प्रातिपदिकम्

तुष्टुवस् + जस्
तुष्टुव न् स् + अस्             7.1.70 उगिदचां सर्वनामस्थाने चासम्बुद्धौ । ~ नुम्
तुष्टुवा न् स् + अस्                        6.4.10 सान्तमहतः संयोगान्तस्य । ~ नोपदधायाः दीर्घः सर्वनामस्थाने
तुष्टुवां स् + अस्               8.3.24 नश्चापदान्तस्य झलि । ~ मः अनुस्वारः
तुष्टुवांसः                         8.2.66 ससजुषो रुँ:।, 8.3.15 खरवसानयोर्विसर्जनीयः।




Monday, May 2, 2016

Advaita MakarandaH अद्वैतमकरन्दः - Verse 6



Verse 6
अभारूपस्य विश्वस्य भानं भासन्निधेर्विना ।
कदाचिन्नावकल्पेत भा चाहं तेन सर्वगः ॥६॥
[पदच्छेदः]
अभा-रूपस्य 6/1 विश्वस्य 6/1 भानम् 1/1 भानम् 1/1 भा-सन्निधेः 5/1 विना 0  
कदाचित् 0 0 अवकल्पेत III/1  भा 1/1 0 अहम् 1/1 तेन 3/1 सर्वगः 1/1 ॥६॥
[अन्वयः]
भा-सन्निधेः 5/1 विना 0 अभा-रूपस्य 6/1 विश्वस्य 6/1 भानम् 1/1 कदाचित् 0 0 अवकल्पेत III/1
तेन 3/1 अहम् 1/1 0 भा 1/1 सर्वगः 1/1
            Without the contact with the light, cognition of the universe, which is not shining in nature, is never possible. Because of that, I am the all-pervasive light of cognition.   

Advaita MakarandaH अद्वैतमकरन्दः - Verse 5



Verse 5
न शोषप्लोषविक्लेदच्छेदाश्चिन्नभसो मम ।
सत्यैरप्यनिलाग्न्यम्भःशस्त्रैः कुमुत कल्पितैः ॥५॥
[पदच्छेदः]
0 शोष-प्लोषो-विक्लेद-च्छेदाः 1/3 चित्-नभसः 6/1 मम 6/1
सत्यैः 3/3 अपि 0 अनिल-अग्नि-अम्भस्-शस्त्रैः 3/3 किमुत 0 कल्पितैः 3/3 ॥५॥
[अन्वयः]
सत्यैः 3/3 अनिल-अग्नि-अम्भस्-शस्त्रैः 3/3 अपि 0 चित्-नभसः 6/1 मम 6/1 शोष-प्लोषो-विक्लेद-च्छेदाः 1/3 (भवन्ति III/3), किमुत 0 कल्पितैः 3/3
            Even by the (emperically) real wind, fire, water, and sword, there is no drying up, getting burnt, wet, or cut asunder for me, being the space of consciousness, what to talk of superimposed ones.