Saturday, May 14, 2022

Saundarya Lahari 100

 सौन्दर्यलहरी

 

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना।

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम्।।100।।

 

प्रदीप-ज्वालाभिः 3/3 दिवसकर-नीराजन-विधिः 1/1

सुधासूतेः 6/1न्द्र-उपल-जल-लवैः 3/3र्घ्यरचना 1/1

स्वकीयैः 3/3म्भोभिः 3/3 सलिल-निधि-सौहित्यकरणम् 1/1

त्वदीयाभिः 3/3 वाग्भिः 3/3 6/1 जननि S/1 वाचाम् 6/3 स्तुतिः 1/1 इयम् 1/1।।100।।

 

This offering to thee which is composed of thy own words is like

जननि S/1 त्वदीयाभिः 3/3 वाग्भिः 3/3 6/1 वाचाम् 6/3 इयम् 1/1 स्तुतिः 1/1

offering the flames of camphor unto the sun;

प्रदीप-ज्वालाभिः 3/3 दिवसकर-नीराजन-विधिः 1/1

oblation of water emanating from the moon-stone unto the moon;

न्द्र-उपल-जल-लवैः 3/3 सुधासूतेः 6/1र्घ्यरचना 1/1

and propitiating the ocean with its own waters.

स्वकीयैः 3/3म्भोभिः 3/3 सलिल-निधि-सौहित्यकरणम् 1/1

Wednesday, November 11, 2020

रंरम्यते

 पौनःपुन्येन भृशं वा रमते इति रंरम्यते । 

रम् + यङ्               3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । ~ वा प्रत्ययः परः च 

रम्य                                     1.3.3 हलन्त्यम् । 1.3.9 तस्य लोपः । 

रम्य् + रम्य                           6.1.8 सन्यङोः । ~ अनभ्यासस्य धातोः एकाचः प्रथमस्य द्वे अजादेः द्वितीयस्य 

र + रम्य                               7.4.60 हलादिः शेषः । ~ अनभ्यासस्य 

र नुक् + रम्य                         7.4.85 नुगतोऽनुनासिकान्तस्य । ~ अनभ्यासस्य यङ्लुकोः 

अनुनासिकान्तस्य अङ्गस्य यो ऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः।  

रं + रम्य                               8.3.24 नश्चापदान्तस्य झलि । ~ मः अनुस्वारः 

रंरम्य                                   3.1.32 सनाद्यन्ता धातवः । 

 

रंरम्य + लट्/कर्तरि/III/1 

रंरम्य + ते               1.3.12 अनुदात्तङित आत्मनेपदम् । 

रंरम्य + शप् + ते                   3.1.68 कर्तरि शप् । ~ सार्वधातुके  

रंरम्यते                                 6.1.97 अतो गुणे । ~ अपदान्तात्  

Wednesday, April 8, 2020

Śivamahimnaḥ stotram शिवमहिम्नः स्तोत्रम् - verse 1

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः
mahimna pāra te paramaviduo yadyasadśī stutirbrahmādīnāmapi tadavasannāstvayi gira |
athā'vācya sarva svamatipariāmāvadhi gṛṇan 
mamāpyea stotre hara nirapavāda parikara || 1 ||

पदच्छेदः
महिम्नः पारम् ते परम् विदुषः दि असदृशी स्तुतिः ब्रह्मादीनाम् अपि तत् अवसन्नाः त्वयि गिरः
अथवाच्यः सर्वः स्वमति-परिणाम-अवधि गृणन् मम अपि एषः स्तोत्रे हर निरपवादः परिकरः

अन्वयः
(हे) हर S/1! ब्रह्मादीनाम् 6/3 गिरः 1/3पि 0 त्वयि 7/1 वसन्नाः 1/3 (अपर्याप्ताः अननुरूपं) (भवन्ति),
दि 0 ते 6/1 महिम्नः 6/1 त् 2/1 परम् 2/1 पारम् 2/1विदुषः 6/1 स्तुतिः 1/1सदृशी 1/1 (भवति)।
अथ 0 (यदि च) स्वमति-परिणाम-अवधि 2/1 गृणन् 1/1 सर्वः 1/1वाच्यः 1/1 स्तोत्रे 7/1 (भवति),
मम 6/1 अपि 0 एषः 1/1 परिकरः 1/1 (प्रयत्नः) निरपवादः 1/1

O! Hara (The one who takes away affliction, one of the same of the lord Śiva.)! Even the words of Brahma etc. are not adequate to describe your glory. If the praise made by the one who doesn’t know the ultimate end of your glory cannot be the praise, and if, in the praise, everything, taking the limitation of one’s understanding, cannot be criticized, my effort of this also not to be blamed.

Puṣpadanta is asking for forgiveness for his limitation before composing Śiva stuti.

Thursday, July 14, 2016

Ramodantam - Aranya Kanda 11



Varse 11

तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः ।
खरं सहानुजं संख्ये जघान लघुविक्रमः ॥११॥
At that moment, placed Sītā in Lakṣmaṇa, Rāma, the one whose steps are light, killed Khara along with his brother in the battle.
[पदच्छेदः]
तत्क्षणम् 2/1 लक्ष्मणे 7/1 सीताम् 2/1 निधाय 0 रघुनन्दनः 1/1
खरम् 2/1 सहानुजम् 2/1 संख्ये 7/1 जघान III/1 लघुविक्रमः 1/1 ॥११॥
[अन्वयः]
तत्क्षणम् 2/1 रघुनन्दनः 1/1 लक्ष्मणे 7/1 सीताम् 2/1 निधाय 0
लघुविक्रमः 1/1 संख्ये 7/1 सहानुजम् 2/1 खरम् 2/1 जघान III/1

§  तत्क्षणम् = at that moment = तत्क्षण (m.) + अत्यन्तसंयोगे 2/1
तस्य क्षणः तक्षणः (6T), तम् ।
द्वितीया by 2.3.5 कालध्वनोरत्यन्तसंयोगे।, in the sense of duration of time
§  रघुनन्दनः = Rāma + रघुनन्दन (m.) + कर्तरि to जघान 1/1
रघूनां नन्दनः (6T) । The joy of Raghu clan
§  लक्ष्मणे = in Lakṣmaṇa + लक्ष्मण (m.) + अधिकरणे to निधाय 7/1
§  सीताम् = Sītā = सीता (f.) + कर्मणि to निधाय 2/1
§  निधाय = having placed = अव्ययम् = नि + धा to place + ल्यप्
§  लघुविक्रमः = one whose step is light =  लघुविक्रम m. + adj. to रघुनन्दनः
लघवः विक्रमाः यस्य सः लघुविक्रमः (116B)
§  संख्ये = in the battle = सङ्ख्य (n.) + अधिकरणे to जघान
§  सहानुजम् = with his brother = सहानुज m. + adj. to खरम्
अनुजेन सह वर्तते सः सहानुजः (SB), तम् ।
§  खरम् = Khara = खर (m.) + कर्मणि to जघान
§  जघान = killed = ह॒नँ हिंसगत्योः to kill + लिट्/कर्तरि/III/1

हन् + लिट्           3.2.115 परोक्षे लिट् । ~ भूते, 1.2.5 असंयोगाल्लिट् कित् ।
हन् + णल्           3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।    
हन् हन् + अ         6.1.8 लिटि धातोरनभ्यासस्य । ~ एकाचः द्वे प्रथमस्य
ह् हन् + अ           7.4.60 हलादिः शेषः । ~ अभ्यासस्य
झ् हन् + अ          7.4.62 कुहोश्चुः। ~ अभ्यासस्य
झ् हान् + अ          7.2.115 अचो ञ्णिति । ~ वृद्धिः अङ्गस्य
झ् घान् + अ         7.3.54 हो हन्तेर्ञ्णिन्नेषु । ~ कु अङ्गस्य
ज घान् + अ         8.4.54 अभ्यासे चर्च । ~ झलाम् जश्