Wednesday, April 8, 2020

Śivamahimnaḥ stotram शिवमहिम्नः स्तोत्रम् - verse 1

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः
mahimna pāra te paramaviduo yadyasadśī stutirbrahmādīnāmapi tadavasannāstvayi gira |
athā'vācya sarva svamatipariāmāvadhi gṛṇan 
mamāpyea stotre hara nirapavāda parikara || 1 ||

पदच्छेदः
महिम्नः पारम् ते परम् विदुषः दि असदृशी स्तुतिः ब्रह्मादीनाम् अपि तत् अवसन्नाः त्वयि गिरः
अथवाच्यः सर्वः स्वमति-परिणाम-अवधि गृणन् मम अपि एषः स्तोत्रे हर निरपवादः परिकरः

अन्वयः
(हे) हर S/1! ब्रह्मादीनाम् 6/3 गिरः 1/3पि 0 त्वयि 7/1 वसन्नाः 1/3 (अपर्याप्ताः अननुरूपं) (भवन्ति),
दि 0 ते 6/1 महिम्नः 6/1 त् 2/1 परम् 2/1 पारम् 2/1विदुषः 6/1 स्तुतिः 1/1सदृशी 1/1 (भवति)।
अथ 0 (यदि च) स्वमति-परिणाम-अवधि 2/1 गृणन् 1/1 सर्वः 1/1वाच्यः 1/1 स्तोत्रे 7/1 (भवति),
मम 6/1 अपि 0 एषः 1/1 परिकरः 1/1 (प्रयत्नः) निरपवादः 1/1

O! Hara (The one who takes away affliction, one of the same of the lord Śiva.)! Even the words of Brahma etc. are not adequate to describe your glory. If the praise made by the one who doesn’t know the ultimate end of your glory cannot be the praise, and if, in the praise, everything, taking the limitation of one’s understanding, cannot be criticized, my effort of this also not to be blamed.

Puṣpadanta is asking for forgiveness for his limitation before composing Śiva stuti.

No comments:

Post a Comment