Thursday, July 14, 2016

Ramodantam - Aranya Kanda 11



Varse 11

तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः ।
खरं सहानुजं संख्ये जघान लघुविक्रमः ॥११॥
At that moment, placed Sītā in Lakṣmaṇa, Rāma, the one whose steps are light, killed Khara along with his brother in the battle.
[पदच्छेदः]
तत्क्षणम् 2/1 लक्ष्मणे 7/1 सीताम् 2/1 निधाय 0 रघुनन्दनः 1/1
खरम् 2/1 सहानुजम् 2/1 संख्ये 7/1 जघान III/1 लघुविक्रमः 1/1 ॥११॥
[अन्वयः]
तत्क्षणम् 2/1 रघुनन्दनः 1/1 लक्ष्मणे 7/1 सीताम् 2/1 निधाय 0
लघुविक्रमः 1/1 संख्ये 7/1 सहानुजम् 2/1 खरम् 2/1 जघान III/1

§  तत्क्षणम् = at that moment = तत्क्षण (m.) + अत्यन्तसंयोगे 2/1
तस्य क्षणः तक्षणः (6T), तम् ।
द्वितीया by 2.3.5 कालध्वनोरत्यन्तसंयोगे।, in the sense of duration of time
§  रघुनन्दनः = Rāma + रघुनन्दन (m.) + कर्तरि to जघान 1/1
रघूनां नन्दनः (6T) । The joy of Raghu clan
§  लक्ष्मणे = in Lakṣmaṇa + लक्ष्मण (m.) + अधिकरणे to निधाय 7/1
§  सीताम् = Sītā = सीता (f.) + कर्मणि to निधाय 2/1
§  निधाय = having placed = अव्ययम् = नि + धा to place + ल्यप्
§  लघुविक्रमः = one whose step is light =  लघुविक्रम m. + adj. to रघुनन्दनः
लघवः विक्रमाः यस्य सः लघुविक्रमः (116B)
§  संख्ये = in the battle = सङ्ख्य (n.) + अधिकरणे to जघान
§  सहानुजम् = with his brother = सहानुज m. + adj. to खरम्
अनुजेन सह वर्तते सः सहानुजः (SB), तम् ।
§  खरम् = Khara = खर (m.) + कर्मणि to जघान
§  जघान = killed = ह॒नँ हिंसगत्योः to kill + लिट्/कर्तरि/III/1

हन् + लिट्           3.2.115 परोक्षे लिट् । ~ भूते, 1.2.5 असंयोगाल्लिट् कित् ।
हन् + णल्           3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।    
हन् हन् + अ         6.1.8 लिटि धातोरनभ्यासस्य । ~ एकाचः द्वे प्रथमस्य
ह् हन् + अ           7.4.60 हलादिः शेषः । ~ अभ्यासस्य
झ् हन् + अ          7.4.62 कुहोश्चुः। ~ अभ्यासस्य
झ् हान् + अ          7.2.115 अचो ञ्णिति । ~ वृद्धिः अङ्गस्य
झ् घान् + अ         7.3.54 हो हन्तेर्ञ्णिन्नेषु । ~ कु अङ्गस्य
ज घान् + अ         8.4.54 अभ्यासे चर्च । ~ झलाम् जश्

No comments:

Post a Comment