Friday, April 22, 2016

Guru-stotram गुरुस्तोत्रम् - Verse 1




गुरुस्तोत्रम्


gurustotram



अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।

तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥१॥

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ||1||

 

[पदच्छेदः]
अखण्ड-मण्डल-आकारम् 1/1 व्याप्तम् 1/1 येन 3/1 चर-अचरम् 1/1
तत् 1/1 पदम् 1/1 दर्शितम् 1/1 येन 3/1 तस्मै 4/1 श्री-गुरवे 4/1 नमः 0॥१॥
[अन्वयः]
अखण्ड-मण्डल-आकारम् 1/1 चर-अचरम् 1/1 येन 3/1 व्याप्तम् 1/1 (भवति),
येन 3/1 तत् 1/1 पदम् 1/1 दर्शितम् 1/1 (भवति), तस्मै 4/1 श्री-गुरवे 4/1 नमः 0 (अस्तु)
The one whose form is the entire universe, which consists of all mobile and immobile, is pervaded by which (Brahman),
by whom that goal (Brahman) is shown,
my salutations to that Śrī Guru.

§  अखण्ड-मण्डल-आकारम् n/1/1 = the one whose form is the entire universe = adjective to “चराचरम्
o   अखण्डम् (whole, unbroken) एव मण्डलम् (universe) अखण्डमण्डलम् (KT), अखण्डमण्डलम् आकारः (form) यस्य तत् अखण्डमण्डलाकारम् (116B)
§  व्याप्तम् n/1/1 = pervaded
o   वि + आप् to pervade + क्त (कर्मणि) = व्याप्त
§  येन n/3/1 = by which (Brahman) = corresponding to “तत् पदम्”, in कर्तरि तृतीया to व्याप्तम्
§  चर-अचरम् n/1/1 = that which consists all mobile and immobile
o   चरः (one who moves) च अचरः (one who does not move) , तयोः समाहारः (aggregation of them) चराचरम् (SD)
§  तत् n/1/1 = that (Brahman)
§  पदम् n/1/1 = goal
o   पद्यते इति पदम् । that which is reached, gained.
§  दर्शितम् n/1/1 = shown = complement to पदम्
o   (दृश् (1P) to see + णिच् (causative)) to show + क्त (कर्मणि)
§  येन m/3/1 = by whom = corresponding to तस्मै श्रीगुरवे; in कर्तरि तृतीया to दर्शितम्
§  तस्मै m/4/1 = unto him
§  श्री-गुरवे m/4/1 = the teacher with all glories = in उपपद-चतुर्थी to नमः
o   श्रीयुक्तः गुरुः श्रीगुरुः (मध्यमपदलोपी KT), तस्मै ।
§  नमः 0 = salutation

No comments:

Post a Comment