Sunday, April 24, 2016

Guru-stotram गुरुस्तोत्रम् - Verse 2



Verse 2

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥२॥

ajñānatimirāndhasya jñānāñjanaśalākayā|
cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ||2||

[पदच्छेदः]
अज्ञान-तिमिर-अन्धस्य 6/1 ज्ञान-अञ्जन-शलाकया 3/1
चक्षुः 1/1 उन्मीलितम् 1/1 येन 3/1 तस्मै 4/1 श्री-गुरवे 4/1 नमः 0॥२॥
[अन्वयः]
अज्ञान-तिमिर-अन्धस्य 6/1 चक्षुः 1/1 ज्ञान-अञ्जन-शलाकया 3/1 येन 3/1 उन्मीलितम् 1/1 (भवति), तस्मै 4/1 श्री-गुरवे 4/1 नमः 0 (अस्तु)
The eye of the blind by the darkness of ignorance is opened
by whom, with the instrument with ointment of knowledge,
my salutations to that Śrī Guru.

§  अज्ञान-तिमिर-अन्धस्य m/6/1 =  the blind by the darkness of ignorance = in सम्बन्धे षष्ठी to चक्षुः
o   अज्ञानम् (ignorance) एव तिमिरः (darkness) अज्ञान-तिमिरः (KT), अज्ञान-तिमिरेण अन्धः (one who is devoid of sight) अज्ञान-तिमिर-अन्धः (3T by 2.1.30 तृतीया तत्कृतार्थेन गुणवचनेन।, 3rd case ending word is compounded with another word denoting an attribute caused by that word), तस्य।
§  ज्ञान-अञ्जन-शलाकया f/3/1 = with the instrument with ointment of knowledge = in करणे तृतीया to उन्मीलितम्
o   ज्ञानम् एव अञ्जनम् (magical ointment) ज्ञानाञ्जनम् (KT), ज्ञानाञ्जन-लिप्ता (applied with the ointment of knowledge) शलाका (instrumental stick) ज्ञानाञ्जन-शलाका (मध्यमपदलोपी KT), तया।,
§  चक्षुः n/1/1 =  an eye, in कर्तरि प्रथमा to (भवति)
§  उन्मीलितम् n/1/1 = opened
o   (उद् + मील्च् (1P) to close) to open + क्त (कर्मणि)
§  येन m/3/1 = by whom = corresponding to तस्मै श्रीगुरवे; in कर्तरि तृतीया to उन्मीलितम् 
§  The rest is the same

No comments:

Post a Comment