Monday, May 2, 2016

Advaita MakarandaH अद्वैतमकरन्दः - Verse 3



Verse 3
मय्येवोदेति चिद्व्योम्नि जगद्गन्धर्वपत्तनम् ।
अतोऽहं न कथं ब्रह्म सर्वज्ञं सर्वकारणम् ॥३॥
[पदच्छेदः]
मयि 7/1 एव 0 उदेति III/1 चिद्-व्योम्नि 7/1 जगद्-गन्धर्व-पत्तनम् 1/1
अतः 0 अहम् 1/1 0 कथम् 0 ब्रह्म 1/1 सर्वज्ञम् 1/1 सर्वकारणम् 1/1 ॥३॥
[अन्वयः]
जगद्-गन्धर्व-पत्तनम् 1/1 चिद्-व्योम्नि 7/1 मयि 7/1 एव 0 उदेति III/1
अतः 0 कथम् 0 अहम् 1/1 0 सर्वज्ञम् 1/1 सर्वकारणम् 1/1 ब्रह्म 1/1 ॥३॥
The jagat, likened to the city formed by the clouds, rises in the space of consciousness, which is me. Therefore, how can I not be Brahman, which is all-knowing and the cause of everything?

No comments:

Post a Comment