Monday, May 2, 2016

Advaita MakarandaH अद्वैतमकरन्दः - Verse 6



Verse 6
अभारूपस्य विश्वस्य भानं भासन्निधेर्विना ।
कदाचिन्नावकल्पेत भा चाहं तेन सर्वगः ॥६॥
[पदच्छेदः]
अभा-रूपस्य 6/1 विश्वस्य 6/1 भानम् 1/1 भानम् 1/1 भा-सन्निधेः 5/1 विना 0  
कदाचित् 0 0 अवकल्पेत III/1  भा 1/1 0 अहम् 1/1 तेन 3/1 सर्वगः 1/1 ॥६॥
[अन्वयः]
भा-सन्निधेः 5/1 विना 0 अभा-रूपस्य 6/1 विश्वस्य 6/1 भानम् 1/1 कदाचित् 0 0 अवकल्पेत III/1
तेन 3/1 अहम् 1/1 0 भा 1/1 सर्वगः 1/1
            Without the contact with the light, cognition of the universe, which is not shining in nature, is never possible. Because of that, I am the all-pervasive light of cognition.   

No comments:

Post a Comment