Monday, May 2, 2016

Advaita MakarandaH अद्वैतमकरन्दः - Verse 4



न स्वतः प्रत्यभिज्ञानान्निरंशत्वान्न चान्यतः ।
न चाश्रयविनाशान्मे विनाशः स्यादनाश्रयात् ॥४॥
[पदच्छेदः]
0 स्वतः 0 प्रत्यभिज्ञानात् 5/1 निरंशत्वात् 5/1 0 0 अन्यतः 0
0 0 आश्रयविनाशात् 5/1 मे 6/1 विनाशः 1/1 स्यात् III/1 अनाश्रयात् 5/1 ॥४॥
[अन्वयः]
प्रत्यभिज्ञानात् 5/1 स्वतः 0 (मे 6/1 विनाशः 1/1) न 0 (स्यात् III/1)।
निरंशत्वात् 5/1 0 अन्यतः 0 (मे 6/1 विनाशः 1/1) न 0 (स्यात् III/1)।
आश्रयविनाशात् 5/1 0 अनाश्रयात् 5/1 मे 6/1 विनाशः 1/1 0 स्यात् III/1॥४॥
            The destruction of the self is not possible by itself because the self can recollect things in the past. It is not possible by other factors because the self does not have any parts. It is not possible by destroying the basis because the self does not have any dependence on anything.

No comments:

Post a Comment